google.com, pub-4306389101329233, DIRECT, f08c47fec0942fa0
top of page

12" Jyotirlinga Shloka

Vishwanath Jyotirling
Kashi Vishwanath Temple

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।

उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥

[ Somnath in Saurashtra and Sri Mallikarjuna in Srisailam,

Mahakala (Mahakaleshwara) in Ujjain, Omkareshwara in (Khandwa) ]
 

परल्यां वैद्यनाथम् चिताभूमो च डाकिन्यां भीमशङ्करम्।

सेतुबन्धे तु रामेशं नागेशं दारुकावने॥
[
Baidyanath in Deoghar and Bhimashankara in Dakinya,
Ramesham (Rameshwara) in Sethubandh, (Nagesham) Nageshwara in Daruka-Vana ]

 

वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे।

हिमालये तु केदारं घुश्मेशं च शिवालये॥

[ Vishwesham (Vishweshwara) in Varanasi, Tryambakam (Trayambakeshwara) at bank of the river Gautami (Godavari),

Kedar (Kedarnath) in the Himalayas and Ghushmesh in Shivalay , (Grishneshwar) at (Aurangabad, Maharashtra) ]

 

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः।

सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥

[ One who recites these jyotirlingas every evening and morning,

is relieved of all sins committed in past seven lives. ] 

एतेषां दर्शनादेव पातकं नैव तिष्ठति।

कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः॥:

[ One who visits these, gets all his wishes fulfilled,

and one's karma gets eliminated as Maheshwara gets satisfied to the worship. ]

bottom of page