12" Jyotirlinga Shloka
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥
[ Somnath in Saurashtra and Sri Mallikarjuna in Srisailam,
Mahakala (Mahakaleshwara) in Ujjain, Omkareshwara in (Khandwa) ]
परल्यां वैद्यनाथम् चिताभूमो च डाकिन्यां भीमशङ्करम्।
सेतुबन्धे तु रामेशं नागेशं दारुकावने॥
[ Baidyanath in Deoghar and Bhimashankara in Dakinya,
Ramesham (Rameshwara) in Sethubandh, (Nagesham) Nageshwara in Daruka-Vana ]
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे।
हिमालये तु केदारं घुश्मेशं च शिवालये॥
[ Vishwesham (Vishweshwara) in Varanasi, Tryambakam (Trayambakeshwara) at bank of the river Gautami (Godavari),
Kedar (Kedarnath) in the Himalayas and Ghushmesh in Shivalay , (Grishneshwar) at (Aurangabad, Maharashtra) ]
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥
[ One who recites these jyotirlingas every evening and morning,
is relieved of all sins committed in past seven lives. ]
एतेषां दर्शनादेव पातकं नैव तिष्ठति।
कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः॥:
[ One who visits these, gets all his wishes fulfilled,
and one's karma gets eliminated as Maheshwara gets satisfied to the worship. ]